||Sundarakanda ||

|| Sarga 18||( Slokas in English)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| Om tat sat ||

sundarakāṇḍ.
atha aṣṭādaśassargaḥ

ślō||tathā viprēkṣamānasya vanaṁ puṣpita pādapaṁ|
vicinvataśca vaidēhīṁ kiṁcit śēṣā niśā'bhavat||1||

ṣaḍaṅgavēdaviduṣāṁ kratupravarayājināṁ|
śuśrāva brahmaghōṣāṁśca virātrē brahmarakṣasām||2||
athamaṅgaḷavāditraiḥ śabdaiḥ śrōtramanōharaiḥ|
prābudhyata mahābāhuḥ daśagrīvō mahābalaḥ||3||

vibudhyatu yathākālaṁ rākṣasēndraḥ pratāpavān|
srastamālyāmbaradharō vaidēhīm anvacintayat||4||
bhr̥śaṁ niyuktastasyāṁ ca madanēna madōtkaṭāḥ|
na sa taṁ rākṣasaṁ kāmaṁ śaśākātmani gūhitam||5||

sa sarvābharaṇairyuktō bibhrat śriyamanuttamāṁ|
tāṁ nagairbahubhi rjuṣṭāṁ sarvapuṣpaphalōpagaiḥ||6||
vr̥tāṁ puṣkariṇībhiścanānāpuṣpōpaśōbhitām|
sadāmadaiśca vihagaiḥ vicitrāṁ paramādbhutam||7||

īhāmr̥gaiśca vividhairjuṣṭāṁ dr̥ṣṭimanōharaiḥ|
vīthīḥ saṁprēkṣamāṇaśca maṇikāñcanatōraṇāḥ||8||
nānāmr̥ga gaṇākīrṇam phalaiḥ prapatitairvr̥tām|
aśōkavanikāmēva prāviśat saṁtatadrumām||9||

aṅganāśatamātraṁtu taṁ vrajaṁta manuvrajat|
mahēndramiva paulastyaṁ dēvagaṁdharvayōṣitaḥ||10||
dīpikāḥ kāñcanīḥ kāścit jagr̥huḥ tatra yōṣitaḥ|
vālavyajanahastāśca tālavr̥ntāni cāparāḥ||11||
kāñcanairapi bhr̥ṁgāraiḥ jahruḥ salilamagrataḥ||
maṇḍalāgrān br̥sīṁcaiva gr̥hyā'nyāḥ pr̥ṣṭhatō yayuḥ||12||
kācit ratnamayīṁ sthālīṁ pūrṇāṁ pānasya bhāminī|
dakṣiṇā dakṣiṇēnaiva tadā jagrāha pāṇinā||13||

rājahaṁsa pratīkāśaṁ chatraṁ pūrṇaśaśiprabham|
sauvarṇadaṇḍamaparā gr̥hītvā pr̥ṣṭhatō yayau||14||

nidrāmada parītākṣyō rāvaṇasyōttamāḥ striyaḥ|
anujagmuḥ patiṁ vīraṁ ghanaṁ vidyullatāiva||15||
vyāviddhahārakēyūrāḥ samā mr̥ditavarṇakāḥ|
samāgaḷita kēśāntāḥ sasvēda vadanāstathā||16||

ghūrṇaṁtyō madaśēṣēṇa nidrayā ca śubhānanāḥ|
svēdakliṣṭāṅga kusumāḥ sumālyākulamūrthajāḥ||17||
prayāntaṁ nairr̥tapatiṁ nāryō madiralōcanāḥ|
bahumānācca kāmācca priyā bhāryā stamanvayuḥ||18||

sa ca kāmaparādhīnaḥ pati stāsāṁ mahābalaḥ|
sītāsakta manā mamdō madāñcitagati rbabhau||19||
tataḥ kāñcīninādaṁ ca nūpurāṇāṁ nissvanam|
śuśrāva paramastrīṇāṁ sa kapirmārutātmajaḥ||20||

taṁ cā pratimakarmāṇaṁ acintyabalapauruṣam|
dvāradēśamanuprāptaṁ dadarśa hanumān kapiḥ||21||
dīpikābhiranēkābhiḥ samantādavabhāsitam|
gandhatailāvasiktābhiḥ dhriyamāṇābhiragrataḥ||22||
kāmadarpamadairyutaṁ jihmatāmrāyatēkṣaṇam|
samakṣamiva kaṁdarpaṁ apaviddhaśarāsanam||23||
mathitāmr̥taphēnābha marajō vastramuttamam|
salīla manukarṣaṁtaṁ vimuktaṁ sakta maṁgadē ||24||

taṁ patraviṭapē līnaḥ pattrapuṣpaghanāvr̥taḥ|
samīpamiva saṁkrāntaṁ nidhyātu mupacakramē||25||
avēkṣamāṇastu tatō dadarśa kapikuṅjaraḥ |
rūpayauvanasaṁpannā rāvaṇasya varastriyaḥ||26||

tābhiḥ parivr̥tō rājā surūpābhirmahāyaśāḥ|
tanmr̥gadvijasaṁghuṣṭaṁ praviṣṭaḥ pramadāvanam||27||
kṣībō vicitrābharaṇaḥ śaṁṅkukarṇō mahābalaḥ|
tēna viśravasaḥ puttraḥ sadr̥ṣṭō rākṣasādhipaḥ||28||
vr̥taḥ paramanārībhiḥ tārābhiriva candramāḥ|
taṁ dadarśa mahātējāḥ tējōvantaṁ mahākapiḥ||29||

rāvaṇō'yaṁ mahābāhuḥ iti saṁcitya vānaraḥ|
avaplutō mahātējā hanumān mārutātmajaḥ||30||
sa tathā-pyugratējāḥ sannirdhūtastasya tējasā|
patraguhyāntarē saktō hānumān saṁvr̥tō'bhavat||31||

sa tāṁ asitakēśāṁtāṁ suśrōṇīṁ saṁhatastanīm|
didr̥kṣu rasitāpāṁgāṁ upāvartata rāvaṇaḥ||32||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsu्ndarakāṇḍe aṣṭādaśassargaḥ||

|| ōm tat sat ||